चला संस्कृत शिकूं या ! – पाठ ११

चला संस्कृत शिकूं या ! – पाठ ११

दहावा पाठ झाल्यानंतर हा अकरावा पाठ तयार करण्यापर्यन्तच्या काळात इंग्रजी माध्यमाचे ५२ पर्यन्त पाठ झाले. तो अनुभव मराठीमधले हे पाठ करताना निश्चितच उपयोगी ठरेल.

हया अकराव्या पाठासाठी कांहीसा लांबडा उतारा घेत आहे. असं आधी पण केलं होतं तो उतारा “श्रीरामरक्षास्तोत्रम्” मधला होता. हादेखील त्यातलाच आहे तसं तर संपूर्ण श्रीरामरक्षास्तोत्रम् हें स्तोत्रच खूप गोड आहे. पण हा उतारा घेण्यात एक विचार देखील आहे. हया उतार्‍यात आपल्याला शरीराच्या डोक्यापासून पायापर्यन्तच्या वेगवेगळ्या अवयवांच्या संस्कृत शब्दांची माहिती मिळेल. आपल्या संस्कृत शब्दकोशात महत्त्वाची भर पडेल ना ? पाहूं तर.

शरीराच्या अवयवां बरोबर बुधकौशिकऋषीनी श्रीरामांसाठी वेगवेगळी विशेषणे वापरून श्रीरामांचं संपूर्ण चरित्रच गोवलं आहे ह्याला म्हणावं कवित्व !

(रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् ।)
शिरो मे राघवः पातु भालं दशरथात्मजः ॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।
घ्राणं पातु  मखत्राता मुखं सौमित्रिवत्सलः ॥
जिव्हां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी  नाभिं जाम्बवदाश्रयः ॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षः-कुलविनाशकृत् ॥
जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामो खिलं वपुः ॥

पहिला चरण मी कंसात दिला आहे, कारण शरीराच्या अवयवांचे उल्लेख दुसर्‍या चरणापासून सुरूं होतात. तेव्हा पाठाचा अभ्यास देखील दुसर्‍या चरणापासूनच सुरूं करूं या.

परिच्छेद १ – प्रथम सन्धि-विच्छेद आणि सामासिक-शब्दांतील पदें पाहूं –

शिरः मे राघवः पातु भालं दश-रथ-आत्म-जः ।
कौसल्येयः दृशौ पातु विश्वामित्र-प्रियः श्रुती ।
घ्राणं पातु  मख-त्राता मुखं सौमित्रि-वत्सलः ॥
जिव्हां विद्या-निधिः पातु कण्ठं भरत-वन्दितः ।
स्कन्धौ दिव्य-आयुधः पातु भुजौ भग्न-ईश-कार्मुकः ॥
करौ सीता-पतिः पातु हृदयं जामदग्न्य-जित् ।
मध्यं पातु खर-ध्वंसी  नाभिं जाम्बवत्-आश्रयः   ॥
सुग्रीव-ईशः कटी पातु सक्थिनी हनुमत्-प्रभुः ।
ऊरू रघु-उत्तमः पातु रक्षः-कुल-विनाश-कृत् ॥
जानुनी सेतु-कृत् पातु जङ्घे दश-मुख-अन्त-कः ।
पादौ वि-भीषण-श्री-दः पातु रामः अखिलं वपुः ॥

पाठाचा अभ्यास पुढे नेण्याआधी कांही गोष्टी सहज नजरेस येण्यासारख्या आहेत

१ इथल्या ११ ओळीपैकी ९वी सोडून इतर सर्व ओळीत प्रत्येकी दोन वाक्ये आहेत. म्हणजे संपूर्ण उतार्‍यात २१ वाक्ये आहेत.
२ सगळ्या २१ वाक्यात एकच क्रियापद आहे “पातु” हे क्रियापद प्रत्येक ओळीत एकदा स्पष्ट आहे आणि एकदा अध्याहृत.
३ प्रत्येक वाक्यातील कर्तृपद सामासिक शब्द आहे – पहिलें, तिसरे आणि शेवटचे वाक्य सोडून.
४ “मे” हा शब्द फक्त पहिल्या वाक्यात स्पष्ट आहे. इतर सर्व ठिकाणी तो अध्याहृत आहे.

इन्ग्रजीमधले पाठ करून झाल्याचे बरेच फायदे आहेत. पहा ना –
नामांची, धातुसाधितांची, क्रियापदांची वेगवेगळी कोष्टके करण्याच्या पद्धतीत, कोणता शब्द कुठल्या कोष्टकात गेला हें वाचकाला सतत तपासावं लागतं.
शिवाय कोष्टक मोठं असेल तर तें वेब्-पेजवर नीट बसत नाही.
वेब्-पेजवर टाकता येईल अशा देवनागरीत टायपिंग करण्यासाठी उपलब्ध असलेल्या सॉफ्टवेअर्समधे कोष्टके बनविण्याची सुविधा नसल्याने बराच उपद्व्याप करावा लागतो.
सामासिक शब्दात बरीच पदे असल्यास तो सारा विग्रह कोष्टकाच्या स्वरूपात मांडताना देखील तें बरंच क्लिष्ट होतं.
प्रत्येक शब्दाचा व्युत्पत्तिसकट अभ्यास करण्यात विशेष समाधान मिळते. तसा अभ्यास कोष्टकाच्या चौकटीत नीट मांडणे कठीण आहे. हें परिच्छेद २ मधील ६वा शब्द पाहिला कीं लगेचच समजेल. त्या शब्दाचं एकूण विवरण दहा पायर्‍यांमधे मांडलं आहे. तें कोष्टकात मांडणं कठीणच काय, अशक्यप्राय आहे.

तेव्हां आतां पद्धत अशी बसवली आहे, कीं शब्द मूळ उतार्‍यात ज्या क्रमानं आहेत, त्याच क्रमानं त्यांचा अभ्यास करायचा. असो.

परिच्छेद २ – समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

१ शिरः “शिरस्” (= शीर) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२ मे “अस्मद्” (= मी, आम्ही, असें प्रथमपुरुषी) सर्वनाम । अस्य लिङ्गभेदः नास्ति । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३ राघवः रघु-वंशीयः अतः राघवः (रघुवंशातील म्हणून राघव) “राघव” इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४ पातु “पा” २ प. (= रक्षण करणे) इति धातुः । तस्य लोट्-आज्ञार्थे तृतीय-पुरुषे एकवचनम् ।
५ भालम् “भाल” (= कपाळ) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
६ दश-रथ-आत्म-जः ।

  • ६.१ दश रथाः यस्य सः = दशरथः । बहुव्रीहिः ।
  • ६.२ आत्मनः जातः = आत्मजः । उपपद-तत्पुरुषः ।
  • ६.३ दशरथस्य आत्मजः = दशरथात्मजः । षष्ठी-तत्पुरुषः ।
  • ६.४ दश (= दहा) इति संख्यावाचकम् विशेषणम् सर्वदा बहुवचनि । अत्र पुल्लिङ्गि ।
  • ६.५ रथाः “रथ” (= रथ) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • ६.६ आत्मनः “आत्मन्” (= स्वतः) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ६.७ जातः “जन्” ४ आ. (= जन्म होणे) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “जात” (जन्मलेला-ली-ले) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६.८ आत्मजः “आत्मज” (= स्वतःचा जन्मलेला, पुत्र) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६.९ दशरथस्य “दशरथ” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ६.१० दशरथात्मजः = दशरथाचा पुत्र

७ कौसल्येयः “कौसल्यायाः अयम् इति कौसल्येयः” (= हा कौसल्येचा (मुलगा)) एवम् “कौसल्येय” इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ दृशौ “दृश्” १ प. (= बघणे, पाहणे) इति धातुः । तस्मात् “ई”-प्रत्ययेन स्त्रीलिङ्गि नाम “दृशी” (= डोळा) । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
९ विश्वामित्रप्रियः ।

  • ९.१ विश्वं मित्रम् यस्य = विश्वामित्रः । बहुव्रीहिः । अथवा
  • ९.१ (अ) विश्वस्य मित्रम् = विश्वामित्रः । षष्ठी-तत्पुरुषः ।
  • ९.२ विश्वामित्रस्य प्रियः = विश्वामित्रप्रियः । षष्ठी-तत्पुरुषः ।
  • ९.३ विश्वम् “विश्व” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.४ मित्रम् “मित्र” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.५ विश्वामित्रस्य “विश्वामित्र” इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ९.६ प्रियः “प्री” ९ उ. (= सुखसमाधान देणे, आनंद देणे) इति धातुः । तस्मात् विशेषणम् “प्रिय” । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.७ विश्वामित्रप्रियः = विश्वामित्रांचा लाडका ।

१० श्रुती “श्रु” ५ प. (= ऐकणे) इति धातुः । तस्मात् स्त्रीलिङ्गि सामान्यनाम “श्रुति” (= कान) । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
११ घ्राणम् “घ्राण” (= नाक) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१२ मख-त्राता ।

  • १२.१ मखस्य त्राता = मखत्राता । षष्ठी-तत्पुरुषः ।
  • १२.२ मखस्य “मख” (= यज्ञ) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १२.३ त्राता “त्रा” २ आ. (= रक्षण करणे) इति धातुः । तस्य “तृ”-प्रत्ययेन कर्तृवाचकम् विशेषणम् “त्रातृ” (= रक्षण करणारा) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १२.४ मखत्राता = यज्ञाचे रक्षण करणारा. श्रीरामाना विश्वामित्रऋषी यज्ञांचे रक्षण करण्यासाठीच घेऊन गेले.

१३ मुखम् “मुख” (= तोंड) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१४ सौमित्रि-वत्सलः ।

  • १४.१ सौमित्रेः वत्सलः = सौमित्रि-वत्सलः । षष्ठी-तत्पुरुषः ।
  • १४.२ सौमित्रेः सुमित्रायाः अयम् इति सौमित्रि (= हा सुमित्रेचा म्हणून सौमित्रि, म्हणजेच लक्ष्मण) “सौमित्रि” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १४.३ सुमित्रायाः ।
  • १४.३.१ सुष्ठु मित्रम् या सा = सुमित्रा । उपपद-बहुव्रीहिः ।
  • १४.३.२ सुष्ठु (= छान) इति विशेषणार्थि अव्ययम् ।
  • १४.३.३ मित्रम् “मित्र” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४.३.४ या “यत्” इति सर्वनाम । अत्र स्त्रीलिङ्गि (= जी) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४.३.५ सा “तत्” इति सर्वनाम । अत्र स्त्रीलिङ्गि (= ती) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४.३.६ सुमित्रायाः “सुमित्रा” इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १४.४ वत्सलः “वत्सल” (= -चा आवडता, सखा) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४.५ सौमित्रि-वत्सलः = लक्श्मणाचा आवडता, लक्ष्मणाचा सखा

१५ जिव्हाम् “जिव्हा” (= जीभ) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१६ विद्या-निधिः ।

  • १६.१ विद्ययाः निधिः = विद्ययाः निधिः । षष्ठी-तत्पुरुषः ।
  • १६.२ विद्ययाः “विद्या” इति स्त्रीलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १६.३ निधिः “नि + धा” ३ उ. “नितान्तम् दधाति (= कायमचे ठेवतो, सांठवतो)” इति धातुः । तस्मात् “इ”-प्रत्ययेन पुल्लिङ्गि सामान्यनाम “निधि” (= सांठा, संचय) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १६.४ विद्या-निधिः = विद्येचा संचय

१७ कण्ठम् “कण्ठ” (= गळा) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१८ भरत-वन्दितः ।

  • १८.१ भरतेन वन्दितः = भरतवन्दितः । तृतीया-तत्पुरुषः ।
  • १८.२ भरतेन “भरत” इति पुल्लिङ्गि विशेषनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • १८.३ वन्दितः “वन्द्” १ आ. (= वन्दन करणें) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “वन्दित” (= ज्याला वन्दन केले तो) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १८.४ भरत-वन्दितः = भरताने ज्याला वन्दन केले, तो

१९ स्कन्धौ “स्कन्ध” (= खांदा) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२० दिव्य-आयुधः ।

  • २०.१ दिव्यम् आयुधम् यस्य सः = दिव्यायुधः । बहुव्रीहिः ।
  • २०.२ दिव्यम् “दिव्” ४ प. (= तळपणे) इति धातुः । तस्मात् “य”प्रत्ययेन विध्यर्थि विशेषणम् “दिव्य” (= तळपणारे, तेजःपुंज) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम च ।
  • २०.३ आयुधम् “आ + युध्” ४ आ. (= लढणें) इति धातुः । तस्मात् “अ”-प्रत्ययेन करणवाचकम् नपुंसकलिङ्गि नाम “आयुध” (= लढण्याचे हत्यार) । तस्य प्रथमा विभक्तिः एकवचनम च ।
  • २०.४ दिव्यायुधः = ज्याच्याकडे तेजःपुंज, तळपणारी हत्यारे आहेत असा

२१ भुजौ “भुज” (= बाजू, हात) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२२ भग्न-ईश-कार्मुकः ।

  • २२.१ ईशस्य कार्मुकम् = ईशकार्मुकम् । षष्ठी-तत्पुरुषः ।
  • २२.२ भग्नम् ईशकार्मुकम् येन सः = भग्नेशकार्मुकः । बहुव्रीहिः ।
  • २२.३ ईशस्य “ईश्” २ आ. (= नियमन करणें) इति धातुः । तस्मात् “अ”प्रत्ययेन पुल्लिङ्गि नाम “ईश” (= ईश्वर, सामान्यतः शिवजी) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २२.४ कार्मुकम् “कार्मुक” (= धनुष्य) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २२.५ भग्नम् “भञ्ज्” ७ प. (= मोडणे) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “भग्न” (= मोडलेले) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २२.६ भग्नेशकार्मुकः = ज्याने शिवाचे धनुष्य मोडले तो

२३ करौ “कर” (= हात, विशेषेकरून हाताचा पंजा) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२४ सीता-पतिः ।

  • २४.१ सीतायाः पतिः = सीतापतिः । षष्ठी-तत्पुरुषः ।
  • २४.२ सीतायाः “सीता” इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २४.३ पतिः “पति” इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२५ हृदयम् “हृदय” इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२६ जामदग्न्य-जित् ।

  • २६.१ जामदग्न्यः जितः येन सः = जामदग्न्यजित् । उपपद-बहुव्रीहिः ।
  • २६.२ जामदग्न्यः “जमदग्नेः अयम् इति जामद्ग्न्यः” एवम् “जामदग्न्य” (= परशुराम) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २६.३ जमदग्नेः “जमदग्नि” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २६.४ जितः “जि” १ प. (= जिंकणे) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “जित” (= जिंकला गेलेला, हरलेला, पराभूत झालेला) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २६.५ जामदग्न्यजित् = ज्याने परशुरामाला जिंकले तो

२७ मध्यम् “मध्य” (= मधे असलेला-ली-ले) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२८ खर-ध्वंसी ।

  • २८.१ खरस्य ध्वंसी = खरध्वंसी । षष्ठी-तत्पुरुषः ।
  • २८.२ खरस्य “खर” (= दुष्ट, “खर” नांवाचा दुष्ट राक्षस) इति विशेषणम् पुल्लिङ्गि विशेषनाम च । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २८.३ ध्वंसी “ध्वंस्” १ आ. (= नाश करणें) इति धातुः । तस्मात् “इन्”-प्रत्ययेन कर्तृवाचकम् विशेषणम् “ध्वंसिन्” (= नाश करणारा-री-रें) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २८.४ खरध्वंसी = खराचा नाश करणारा ।

२९ नाभिम् “नाभि” इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३० जाम्बवत्-आश्रयः ।

  • ३०.१ जाम्बवतः आश्रयः = जाम्बवदाश्रयः । षष्ठी-तत्पुरुषः ।
  • ३०.२ जाम्बवतः “जाम्बवत्” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३०.३ आश्रयः “आ + श्रि” १ उ. (= आसरा घेणे) । तस्मात् “अ”-प्रत्ययेन भाववाचकम् पुल्लिङ्गि नाम “आश्रय” (= आसरा घेण्याचे स्थान) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३०.४ जाम्बवदाश्रयः = जाम्बवताने ज्याचा आसरा घेतला, तो

३१ सुग्रीव-ईशः ।

  • ३१.१ सुष्ठु ग्रीवा यस्य सः = सुग्रीवः । बहुव्रीहिः ।
  • ३१.२ सुग्रीवस्य ईशः = सुग्रीवेशः । षष्ठी-तत्पुरुषः । अथवा
  • ३१.२.१ सुग्रीवस्य “सुग्रीव” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३१.३ ग्रीवा (= मान) इति स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३१.४ सुग्रीवेशः = सुग्रीवाचा स्वामी

३२ कटी “कटि” (= कमरेची बाजू) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३३ सक्थिनी “सक्थि”(= मांडीचा वरचा भाग) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३४ हनुमत्-प्रभुः ।

  • ३४.१ हनुमतः प्रभुः = हनुमत्प्रभुः । षष्ठी-तत्पुरुषः ।
  • ३४.२ हनुमतः “हनु + मत् = हनुः अस्य वैशिष्ट्यम्” इति विशेषण-युक्तम् पुल्लिङ्गि विशेषनाम “हनुमत्” । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३४.३ प्रभुः “प्रकर्षेण भवति वा प्रभावः अस्य अस्ति” इति पुल्लिङ्गि सामान्यनाम “प्रभु”। तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३४.४ हनुमत्प्रभुः = हनुमंताचा प्रभू

३५ ऊरू “ऊरु” (= मांडी) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३६ रघु-उत्तमः॥

  • ३६.१ रघूणाम् उत्तमः = रघूत्तमः । षष्ठी-तत्पुरुषः । अथवा
  • ३६.१-अ रघुषु उत्तमः = रघूत्तमः । सप्तमी-तत्पुरुषः ।
  • ३६.२ रघूणाम् “रघु” (= रघुकुळात जन्मलेला) इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३६.३ उत्तमः “उत्तम = उत् + तम” । “उत्”-उपसर्गः “उच्चैः”-इत्यर्थेन । “तम”-प्रत्ययः विशेषणस्य “तम”-भावाय ।

३७ रक्षः-कुल-विनाश-कृत् ।

  • ३७.१ रक्षसाम् कुलम् = रक्षःकुलम् । षष्ठी-तत्पुरुषः ।
  • ३७.२ रक्षःकुलस्य विनाशः = रक्षःकुलविनाशः । षष्ठी-तत्पुरुषः ।
  • ३७.३ रक्षःकुलविनाशम् कृतवान् इति रक्षःकुलविनाशकृत् । उपपद-तत्पुरुषः ।
  • ३७.४ रक्षसाम् “रक्षस्” (= राक्षस) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ३७.५ कुलम् “कुल” (= समूह, एकच राक्षस नव्हे, कुल म्हणजे खूप राक्षस मिळून त्यांचे कूळच्या कूळ, ह्याअर्थी) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३७.६ विनाशः “वि + नश्” ४ प. (= नाश पावणे) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “विनाश” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३७.७ कृतवान् “कृ” ८ उ. (= करणें) इति धातुः । तस्मात् “वत्”-प्रत्ययेन विशेषणम् “कृतवत्” । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३७.८ रक्षःकुलविनाशकृत् = ज्याने राक्षसांच्या कुळाचा विनाश केला, तो

३८ जानुनी “जानु” (= गुडघा) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३९ सेतु-कृत् ।

  • ३९.१ सेतुम् कृतवान् इति सेतुकृत् । उपपद-तत्पुरुषः ।
  • ३९.२ सेतुम् “सि” ५, ९ उ. (= बांधणे) इति धातुः । तस्मात् “सिन्यते अनेन इति सेतुः” एवम् पुल्लिङ्गि नाम “सेतु” (= पूल) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ३९.३ सेतुकृत् = ज्याने सेतु बांधविला, तो

४० जङ्घे “जङ्घा” (= पिंढरी, पायाचा गुडघा आणि घोटा यामधील भाग) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
४१ दश-मुख-अन्त-कः ।

  • ४१.१ दश मुखानि यस्य सः = दशमुखः । बहुव्रीहिः ।
  • ४१.२ दशमुखस्य अन्तः = दशमुखान्तः । षष्ठी-तत्पुरुषः ।
  • ४१.३ दशमुखान्तम् कृतवान् इति दशमुखान्तकः । उपपद-तत्पुरुषः ।
  • ४१.४ दशमुखस्य “दशमुख” (= दहा तोंडे असलेला, रावण) इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ४१.५ दशमुखान्तकः = ज्याने रावणाचा अन्त केला तो

४२ पादौ “पाद” (= पाऊल) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
४३ वि-भीषण-श्री-दः ।

  • ४३.१ श्रियम् ददाति इति श्रीदः । उपपद-तत्पुरुषः ।
  • ४३.२ विभीषणाय श्रीदः = विभीषणश्रीदः । चतुर्थी-तत्पुरुषः ।
  • ४३.३ श्रियम् “श्री” (= कल्याणकारी वैभव) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
  • ४३.४ ददाति “दा” ३ उ. (= देणे) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् ।
  • ४३.५ विभीषणाय “वि + भी” ३ प. (= विशेषच घाबरणे) इति धातुः । तस्मात् विशेषणात्मकम् पुल्लिङ्गि विशेषनाम “विभीषण” (= विशेषच भीति वाटावी असा, रावणाचा भाऊ विभीषण) । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
  • ४३.६ विभीषणश्रीदः = ज्याने विभीषणाला कल्याणकारी वैभव दिले तो

४४ रामः “राम” इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४५ अखिलम् “अखिल” (= सम्पूर्ण) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
४६ वपुः “वपु” (= देह, शरीर) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।

परिच्छेदः ३ – अन्वयाः अनुवादाः च ।

१ राघवः मे शिरः पातु । = रघुकुलात जन्मलेला (राम) माझ्या डोक्याचे रक्षण करो.
२ दश-रथ-आत्म-जः (मे) भालं (पातु)। = दशरथाचा पुत्र (राम माझ्या) कपाळाचे रक्षण करो.
३ कौसल्येयः मे दृशौ (पातु) = कौसल्येचा मुलगा (राम माझ्या) डोळ्यांचे रक्षण करो.
४ विश्वामित्र-प्रियः मे श्रुती (पातु) । = विश्वामित्रांचा लाडका (राम माझ्या) कानांचे रक्षण करो.
५ (मे) घ्राणं पातु  मख-त्राता = यज्ञाचे रक्षण करणारा (राम माझ्या) नाकाचे रक्षण करो.
६ (मे) मुखं सौमित्रि-वत्सलः (पातु)। = सुमित्रेच्या मुलाचा सखा (राम माझ्या) तोंडाचे रक्षण करो.
७ (मे) जिव्हां विद्या-निधिः पातु । = विद्येचा संचय असणारा (राम माझ्या) जिभेचे रक्षण करो
८ (मे) कण्ठं भरत-वन्दितः (पातु)। = भरताने ज्याचे वंदन केले तो (राम माझ्या) गळ्याचे रक्षण करो.
९ (मे) स्कन्धौ दिव्य-आयुधः पातु = तळपती आयुधे असणारा (राम माझ्या) खांद्यांचे रक्षण करो.
१० (मे) भुजौ भग्न-ईश-कार्मुकः (पातु)। = ज्याने शिवधनुष्य मोडले तो (राम माझ्या) बाहूंचे रक्षण करो.
११ (मे) करौ सीता-पतिः पातु = सीतेचा जो पति तो (राम माझ्या) हातांचे रक्षण करो.
१२ (मे) हृदयं जामदग्न्य-जित् (पातु)। = जमदग्नींच्या मुलाला (परशुरामाला) जिंकणारा (राम माझ्या) हृदयाचे रक्षण करो.
१३ (मे) मध्यं पातु खर-ध्वंसी । = खर-राक्षसाचा नाश करणारा (राम माझ्या) मध्यभागाचे रक्षण करो
१४ (मे) नाभिं जाम्बवत्-आश्रयः (पातु)। = जाम्बवताला ज्याचा आश्रय लाभला तो (राम माझ्या) बेंबीचे रक्षण करो
१५ सुग्रीव-ईशः (मे) कटी पातु । = सुग्रीवाचा स्वामी (राम माझ्या) कमरेचे रक्षण करो.
१६ (मे) सक्थिनी हनुमत्-प्रभुः (पातु)। = हनुमंताचा प्रभू (राम माझ्या) मांड्यांच्या वरील भागांचे रक्षण करो
१७ (मे) ऊरू रघु-उत्तमः पातु रक्षः-कुल-विनाश-कृत् । = रघूंमध्ये उत्तम आणि राक्षसांच्या कुळांचा विनाश करणारा (राम माझ्या) मांड्यांचे रक्षण करो.
१८ (मे) जानुनी सेतु-कृत् पातु । = सेतू बांधविणारा (राम माझ्या) गुडघ्यांचे रक्षण करो
१९ (मे) जङ्घे दश-मुख-अन्त-कः (पातु)। = दहा तोंडे असलेल्याचा (रावणाचा) अन्त करणारा (राम माझ्या) पिंढर्‍यांचे रक्षण करो.
२० (मे) पादौ वि-भीषण-श्री-दः पातु । = विभीषणाला कल्याणकारी वैभव देणारा (राम माझ्या) पावलांचे रक्षण करो
२१ रामः (मे) अखिलं वपुः (पातु)। = राम माझ्या सर्वच देहाचे रक्षण करो.

परिच्छेदः ४ – टिप्पणयः ।

अ) आधी म्हटल्याप्रमाणें इथल्या २१ पैकी १८ वाक्यातून श्रीरामांचे चरित्र म्हणजेच सम्पूर्ण श्रीरामायणच कसें क्रमवार गोंवलें आहे, तें पाहूं !

१ राघवः =    रघुकुलात जन्मलेला
२ दशरथात्मजः =     दशरथाचा पुत्र
३ कौसल्येयः =  कौसल्येचा मुलगा
४ विश्वामित्र-प्रियः =    विश्वामित्रांचा लाडका
५ मख-त्राता =    यज्ञांचा रक्षणकर्ता
६ सौमित्रि-वत्सलः =    लक्ष्मणाचा भ्राता
७ भरत-वन्दितः     = भरताने वंदन केलेला
८ भग्नेशकार्मुकः =    शिव-धनुष्य ज्याने मोडले, तो
९ सीता-पतिः =    सीतेचा पति
१० जामदग्न्य-जित् =    परशुरामांवर ज्याने विजय मिळवला, तो
११ खर-ध्वंसी =    ज्याने खरांचा नाश केला तो
१२ जाम्बवत्-आश्रयः =    जांबवताचा आश्रयदाता
१३ सुग्रीवेशः =    सुग्रीवाचा स्वामी
१४ हनुमत्-प्रभुः =     हनुमंताचा प्रभू
१५ रक्षः-कुल-विनाश-कृत् =    राक्षसांच्या कुळांचा ज्याने विनाश केला, तो
१६ सेतु-कृत् =    ज्याने सेतू बांधविला तो
१७ दशमुखान्तकः =    ज्याने रावणाचा अन्त केला, तो
१८ विभीषणश्रीदः =    ज्याने विभीषणाला कल्याणकारी वैभव दिले, तो

आ) ह्या पाठात आपल्याला संस्कृतमधे सामासिक शब्द कसे बनतात ह्याची बरीच माहिती मिळते. संस्कृतमधे एका सामासिक शब्दात कितीही पदें असूं शकतात. पण विग्रह करताना एका वेळी दोन पदे घ्यायची. त्या दोन पदांचे मिळून एक नवीन पद मानायचे. असे करीत विग्रह करत गेले कीं सम्पूर्ण सामासिक शब्दाचा अर्थ लावता येतो.

जी दोन पदे विग्रहास घेऊं, त्यांतले पहिले तें पूर्वपद आणि दुसरे उत्तरपद. विग्रहासाठी दोन पदे निवडताना अमूक क्रमानेच पदे घ्यायची असा नियम म्हणून म्हणता येत नाही.

उदाहरणार्थ – दशरथात्मजः या शब्दात चार पदे आहेत. (१) दश (२) रथ (३) आत्म (४) जः विग्रह करताना दशरथ ह्याचा वेगळा विग्रह केला, आत्मज ह्याचा वेगळा विग्रह केला आणि शेवटी दशरथात्मज अशा सम्पूर्ण शब्दाचा विग्रह केला

पण विश्वामित्रप्रियः याचा विग्रह करताना विश्वामित्र ह्याचा प्रथम विग्रह आणि त्याला जोडून पुढे सम्पूर्ण विश्वामित्रप्रिय शब्दाचा

विग्रह करताना पूर्वपद आणि उत्तरपद ह्यांच्यात कशाप्रकारचा संबंध ध्यानी येतो, त्यावरून समासाचा प्रकार ठरतो.

(१) पूर्वपदप्रधान: म्हणजे जिथे पूर्वपद प्रधान असते, मुख्य असते. उदा. आमरण = मरेपर्यंत इथे “पर्यंत” हा अर्थ सांगणारे पहिले पद महत्त्वाचे आहे. “मरण” हें दुसरे पद नव्हे. असे सामासिक शब्द अव्ययाच्या प्रकारचे असतात. समासांच्या ह्या प्रकाराचे नांव सुद्धा अव्ययीभाव असें आहे.

(२) उत्तरपदप्रधानः दुसरे म्हणजे उत्तरपद प्रधान असणारे समास तत्पुरुष ह्या प्रकाराचे असतात. उदा. मख-त्राता

(३) उभयपदप्रधानः दोन्ही पदे प्रधान असणार्‍या समासाच्या प्रकाराला द्वन्द्व-समास म्हणतात. श्रीमद्भगवद्गीतेच्या १० व्या अध्यायात भगवंतानी “द्वन्द्वः सामासिकस्य” असें कौतुक केले आहे.

(४) अन्यपदप्रधानः ज्या समासात सामासिक शब्दातील पदाखेरीज तिसर्‍याच पदाकडे रोख असतो त्यांना बहुव्रीहि म्हणतात. उदा. दशरथ ह्या शब्दाच्या अर्थाचा रोख “दश” ह्या संख्येशी नाही किंवा “रथां”शी पण नाही. रोख आहे दहा रथ पेलणार्‍या दशरथ राजाशी आहे.

(५) मध्यमपदलोपी:- कांहीं सामासिक शब्दांचा अर्थ समजण्यासाठी कांही खुलासा ध्यानी घ्यावा लागतो. उदा. साखरभात म्हणजे साखर घालून केलेला भात.

(६) सामासिक शब्दातील पदांपैकी एकादे पद हें पद म्हणण्यासारखे पूर्ण असत नाही. उदा. आत्मज ह्यात “ज” हें सम्पूर्ण पद म्हणूं शकत नाही. अशा पदाना उपपद म्हणतात. ज्या समासात असें उपपद असतें त्याना उपपद तत्पुरुष, उपपद बहुव्रीहि असें म्हणतात.

इ) आधी सांगितल्याप्रमाणे सामासिक शब्दात किती पदें असावीत, ह्याला बंधन किंवा मर्यादा नाही. महाकवि कालिदासानं मेघदूत काव्यात १७ अक्षरांचा संपूर्ण चरण एका सामासिक शब्दाचा केला आहे ! आणि हें सर्व मंदाक्रांता वृत्ताच्या मात्रा संभाळून. तो चरण आहे अलकानगरीचं वर्णन करणारा हा शब्द “बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या”. ह्या शब्दात ८ पदें आहेत ! असं म्हणतात कीं कवि बाण यांनी त्यांच्या “कादंबरी”मधे ५-६ ओळीभर पसरलेला एकच सामासिक शब्द जुळवला आहे !

ई) संस्कृत भाषेचे गोडवे केवळ कुणाचा आग्रह म्हणून नाही गायले जात. भाषाच तशी जबरदस्त आहे.

उ) एकंदरीनं ह्या पाठामधे बर्‍याच गोष्टी साधल्या –

  • उ-१) शरीराच्या अवयवांच्या संस्कृत शब्दांची आपल्या शब्दकोशात भर पडली.
    उ-२) बुधकौशिकमुनीनी श्रीरामायणाचा सारांश देखील इथेच सांगून दिला
    उ-३) सामासिक शब्द ह्या संस्कृतभाषेच्या वैशिष्ट्याची देखील ओळख झाली.

शुभमस्तु ।

-o-O-o-